________________
Sध्यायः ] उदकशुद्धिनिरूपणं, दूषितवापीकूपादीनां शुद्धिवर्णनम् । १६६१ प्रपास्वरण्येषु जलेऽथ नीरे द्रोण्यां जलं यच्च विनिःसृतं भवेत् । श्वपाकचाण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुद्धिः ॥ २ न दुष्येत् सन्तता धारा वातोद्धूताश्च रेणवः । स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन ॥२ आत्मशय्या च वस्त्रश्च जायापत्यं कमण्डलुः । आत्मनः शुचिरेतानि परेषामशुचीनि तु ॥४ अन्यैस्तु खानिताः कूपारतड़ागानि तथैव च । एषु स्नात्वा च पीत्वा पञ्चगव्येन शुध्यति ॥५ उच्छिष्टमशुचित्वञ्च यच्च विष्ठानुलेपनम् । सर्व शुध्यति तोयेन तत्तोयं केन शुध्यति ॥५ सूर्य्य रश्मिनिपातेन मारुतस्पर्शनेन च । गवां मूत्रपुरीषेण तत्तोयं तेन शुध्यति ॥७ अस्थिचर्मादियुक्तन्तु खराश्वोट्रोप दूषितम् । उद्धरेदुदकं सव्र्व्वं शोधनं परिमार्जनम् ॥८ कूपो मूत्रपुरीषेण ष्ठीवनेनापि दूषितः । वशृगालखरोष्ट्रश्च क्रव्यादैश्च जुगुप्सितः ॥ उद्धृत्यैव च तत्तोयं सप्तपिण्डान् समुद्धरेत् । पञ्चगव्यं मृदा पूतं कूपे तच्छोधनं स्मृतम् ॥१० वापीकूपतड़ागानां दूषितानाञ्च शोधनम् । कुम्भानां शतमुद्धृत्य पञ्चगव्यं ततः क्षिपेत् ॥११ यच कूपात् पिबेत्तोयं ब्राह्मणः शवदूषितात् । कथं तत्र विशुद्धिः स्यादिति मे संशयो भवेत् ॥ १२