________________
१३८८
आपस्तम्बस्मृतिः ।
देयश्वानाथकेऽवश्यं विप्रादीनाश्च भेषजम् । बालानां स्तन्यपानादिकार्यञ्च परिपालनम् ||६ एवं कृते कथञ्चित् स्यात् प्रमादो यद्यकामतः । गवादीनां ततोऽस्माकं भगवन् ! ब्रूहि निष्कृतिम् ॥७ एवमुक्तः क्षणं ध्यात्वा प्रणिपातादधोमुखः । दृष्ट्वा ऋषीनुवाचेदमापस्तम्वः सुनिश्चितम् ॥८ बालानां स्तन्यपानादिकार्ये दोषो न विद्यते । विपत्तावपि विप्राणामामन्त्रण चिकित्सने ॥ ६ गवादीनां प्रवक्ष्यामि प्रायश्चित्तं रुजा (तृषा ) दिषु । केचिदाहुर्न दोषोऽत्र देहधारणभेषजे ॥१० औषधं लवणञ्चैव स्नेहपुष्ट्यन्न भोजनम् ।. प्राणिनां प्राणवृत्त्यर्थः प्रायश्चित्तं न विद्यते ॥ ११ अतिरिक्तं न दातव्यं काले स्वल्पन्तु दापयेत् । अतिरिक्ते विपन्नानां कृच्छ्रमेव विधीयते ॥ १२
[ प्रथमो
यहं निरशनात् पादः पादश्चायाचितं व्यहम् | पादः सायं त्र्यहं पादः प्रातर्भोज्यं तथा त्र्यहम् ॥१३ प्रातः सायं दिनार्द्ध पादोनं सायवर्जितम् ॥१४ प्रातः पादं चरेच्छूद्रः सायं वैश्यस्य दापयेत् । अयाचितन्तु राजन्ये त्रिरात्रं ब्राह्मणस्य च ।। १५ पामेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनश्व चरेत् सर्वं निपातने ||१६