SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १३८४ कात्यायनस्मृतिः। [एकोनविंशः दृढश्चेदाप्रहायण्यामावृत्तावपि कर्मणः। कुम्भी मन्त्रवदासिञ्चत् प्रतिकुम्भमृचं पठेत् ।।१५ अल्पानां यो विघातः स्यात् स वाधोबहुभिः स्मृतः। प्राणसम्मित इत्यादि वाशिष्ठं बाधितं यथा ॥१६ विरोधो यत्र वाक्यानां प्रामाण्यं तत्र भूयसाम् । तुल्यप्रमाणकत्वे तु न्याय एवं प्रकीर्तितः ॥१७ त्रयम्बकं करतलमपूपामण्डकाः स्मृताः । पालाशा गोलकाश्चैव लोहचणञ्च चीवरम् ।।१८ स्पृशन्ननामिकाग्रेण कचिदालोकयन्नपि । अनुमन्त्रणीयं सर्वत्र सदैवमनुमन्त्रयेत् ॥१६ इत्यष्टविंशतिः खण्डः। ॥ अथैकोनत्रिंशः खण्डः ॥ अथ श्राद्धवर्णनम् । झालनं दर्भकूर्चेन सर्वत्र स्रोतसां पशोः। तूष्णोमिच्छाक्रमेण स्याद्वपार्थे पार्णदारुणी ॥१ सप्त तावन्मूर्धन्यानि तथा स्तनचतुष्टयम् । नाभिः श्रोणिपानञ्च गोस्रोतांसि चतुर्दश ।।२ क्षुरोमांसावदानार्थः कृत्स्ना स्विष्ट कृदावृता। वपामादाय जुहुयात्तत्र मन्त्रं समापयेत् ॥३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy