SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ खण्डः ] सूतकादिनाश्रवणाकर्मलोपे कर्मविशेषाभिधानम् । १३८३ प्रायश्चित्तवर्णनम् । अजातव्यञ्जना लोम्नी म तया सह संविशेत् । अयुगूः काकबन्ध्याया जातां तां न विवाहयेत् ॥४ संसक्तपदविन्यासत्रिपदः प्रक्रमः स्मृतः। स्मार्त कर्मणि सर्वत्र श्रोते त्वध्वर्युणोदितः ।।५ यस्यां दिशि वलिं दद्यात्तामेवाभिमुखो वलिम् । श्रवणाकर्मणि भवेन्यच कर्म न सर्वदा ॥६ बलिशेषस्य हवनमग्निप्रणयनन्तथा। प्रत्यहं न भवेयातामुल्मुकन्तु भवेत् सदा ॥७ वृषान्तकप्रेक्षणयोनवस्य हविषस्तथा । शिष्टस्य प्राशने मन्त्रस्तत्र सर्वेऽधिकारिणः ॥८ ब्राह्मणानामसान्निध्ये स्वयमेव पृषातकम् । अवेक्षेद्धविषः शेषं नवयज्ञेऽपि भक्षयेत् ।। सफला बदरीशाखा फलवत्यभिधीयते। धना विधिकताशङ्काः स्मृता जातशिलास्तु ताः ॥१०. नष्टो विनष्टो मणिकः शिलानाशे तथैव च । तदैवाऽऽहृत्य संस्कार्यों न क्षिपेदाग्रहायणीम् ॥११ । श्रवणाकर्म लुप्तञ्चेत् कथञ्चित् सूतकादिना । आग्रहायणिकं कुर्याद्वलिवजमशेषतः ॥१२ उद्ध्वं स्वस्तरशायी स्यान्मासमर्द्ध मथापि वा। सप्तरात्रं त्रिरात्रं वा एकां वा सद्य एव वा ॥१३ नोवं मन्त्रप्रयोगः स्यानाग्न्यगारं नियम्यते । नाहतास्तरणञ्चैव न पार्श्वञ्चापि दक्षिणम् ॥१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy