SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १३८० कात्यायनस्मृतिः । सकृदप्यष्टकादीनि कुर्यात् कर्माणि यो द्विजः । स पंक्तिपावनो भूत्वा लोकान् प्रति घृतश्च्युतः ॥१५ एकाहमपि कर्मस्थो यो मिशुश्रूषकः शुचिः । नयत्यत्र तदेवास्य शताहं दिवि जायते ॥ १६ यस्त्वाधायाग्निमाशास्य देवादीन्नेभिरिष्टवान् । निराकर्ता मरादीनां स विज्ञेयो निराकृतिः ॥ १७ इति षडविंशः खण्डः । ॥ अथ सप्तविंशः खण्डः अथ प्रायश्चित्तवर्णनम् । यच्छ्राद्ध कर्मणामादौ या चान्ते दक्षिणा भवेत् । आमावास्यं द्वितीयं यदन्वाहाय्यं तदुच्यते ॥१ एकसाध्येष्ववर्हिःषु न स्यात् परिसमूहनम् । नोदगासानचैव क्षिप्रहोमादि ते मताः ॥२ अभावे ब्रीहियवयोर्दध्ना वा पयसापि वा । तदभावे यवाग्वा वा जुहुयादुदकेन वा ॥ ३ रौद्रन्तु राक्षसं पित्र्यमासुरं चाभिचारिकम् । उक्त मन्त्रं स्पृशेदाप आलभ्यात्मानमेव च ॥४ यजनीयेऽह्नि सोमवेद्वारुण्यां दिशि दृश्यते । तत्र व्याहृतिभिर्छुत्वा दण्डं दद्यात् द्विजातये ॥५ [ सप्तविंशः
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy