________________
[खण्डः ] - अन्वाहार्यलक्षणम् होमद्वयात्यया दौपुनराधानवर्णनम् १३७६
यावता होमनिवृत्तिर्भवेद्या यत्र कीर्तिता । शेषं चैव भवेत् किञ्चित्तावन्तं निर्वपेश्चरुम् ॥४ चरौ समशनीये तु पितृयज्ञे चरौ तथा । होतव्यं मेक्षणेनान्य उपस्तीर्णाभिधारितम् ॥५ कालः कात्यायनेनोक्तो विधिश्चैव समासतः । वृषोत्सर्गे यतो नाऽत्र गोभिलेन तु भाषितः ||६ पारिभाषिक एव स्यात् कालों गोवाजियज्ञयोः । अन्यस्मादुपदेशात्तु स्वस्तरारोहणस्य च ॥७ अथवा मार्गपाल्येऽह्नि कालो गोयज्ञकर्मणः । नीराजनेऽह्नि वाश्वानामिति तन्त्रान्तरे विधिः ॥८ शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते । धान्यपाकवशादन्ये श्यामाकोवनिनः स्मृतः ॥६ आश्वयुज्यां तथा कृष्यां वास्तुकर्मणि याज्ञिकाः । यज्ञार्थतत्त्ववेत्तारो होममेवं प्रचक्षते ॥ १० द्वे पञ्च द्वे क्रमेणता हविराहुतयः स्मृताः । शेषा आज्येन होतव्या इति कात्यायनोऽब्रवीत् ॥११ पयोयदाज्यसंयुक्तं तत् पृषातकमुच्यते ।
दध्येके तदुपाखाद्य कर्तव्यः पायसश्चरुः || १२ व्रीहयः शालयो मुद्गा गोधूमाः सर्षपास्तिलाः । यत्रावौषधयः सप्त विपदं घ्नन्ति धारिताः ॥ १३ संस्काराः पुरुषस्यैते स्मर्य्यन्ते गौतमादिभिः । अतोsटकादयः कार्याः सर्वे कालक्रमोदिताः ॥१४