________________
१३०४
कात्यायनस्मृतिः। [त्रयोविंशः अस्थ्नामलाभे पर्णानि सकलान्युकयावृता । भर्जयेदस्थिसंख्यानि ततः प्रभृति सूतकम् ॥३ महापातकसंयुक्तो दैवात् स्यादग्निमान् यदि । पुत्रादिः पालयेदग्नि युक्त आदोष संक्षयात् ॥४ प्रायश्चित्तं न (ततः) कुर्याद्यः कुर्वन् वा म्रियते यदि । गृह्यं निर्वापयेच्छ्रोतमश्व(न्यश्च)स्येत् सपरिच्छदम् ॥५ सादयेदुभयं वाप्सु ह्यरोग्निरभवद्यतः। .. पात्राणि दद्याद्विप्राय दहेदप्वेव वा क्षिपेत् ॥६ अनयेवावृता नारी दग्धव्या या व्यवस्थिता। अग्निप्रदानमन्त्रोऽस्या न प्रयोज्य इति स्थितिः । अग्निनैव दहेद्भार्या स्वतन्त्रां पतितां न चेत् । तदुत्तरेण पात्राणि दाहयेत् पृथगन्तिके ।।८ अपरेधुस्तृतीये वा अपना सञ्चयनं भवेत् । यस्तत्र विधिरादिष्ट ऋषिभिः सोऽधुनोच्यते ॥६ मानान्तं पूर्ववत् कृत्वा गव्येन पयसा ततः। सञ्चयास्थीनि सर्वाणि प्राचीनावीत्यभाषयन् ॥१० शमीपलाशशाखाभ्यामुद्धृत्योद्धृत्य भस्मतः । आज्येनाभ्यज्य गव्येन सेचयेद् गन्धवारिणा ॥११ मृत्पात्रसंपुटं कृत्वा सूत्रेण परिवेष्ट्य च । श्वध्र खात्वा शुचौ भूमौ निखनेदक्षिणामुखः ॥१२ पूरयित्वावट पक्कपिण्डशेवालसंयुतम्। . दत्वोपरि समं शेष कुर्थात् पूर्वाह्नकर्मणा ।।१३.