________________
खण्डः] विवाहाग्निहोमविधानवर्णनम् । १३६५
अद्ध्वं पूर्णाहुतेईर्शः पौर्णमासोऽपि वाप्रिमः। य आयाति स होतव्यः स. एवादिरिति श्रुतिः ॥R उद्ध्वं पूर्णाहुतेः कुर्यात् सायं.होमादनन्तरम् । वैश्वदेवन्तु पाकान्ते बलिकर्मसमन्वितम् ॥३ . ब्राह्मणान् भोजयेत् पश्चादभिरूपान् स्वशक्तितः । यजमानस्ततोऽश्नीयादिति कात्यायनोऽब्रवीत् ॥४ वैवाहिकेऽनौ कुर्वीत सायंप्रातस्त्वतन्द्रितः।।
चतुर्थीकर्म कृत्वैतदेतच्छाट्यायनेर्मतम् ॥५. उद्ध्वं पूर्णाहुतेः (सायंहोमात्यये) प्रातहुँत्वा तां सायमाहुतिम् ।
प्रात)मस्तदैव स्यादेष एवोत्तरो विधिः॥६ पौर्णमासात्यये हव्यं होता वा यदहर्भवेत् । तदहर्जुहुयादेवममावास्यात्ययेऽपि च ॥७ अहूयमानेऽनश्नश्चेन्नयेत् कालं समाहितः । सम्पन्ने तु यथा तत्र हूयते तदिहोच्यते ॥८ . आहुताः परिसंख्याय पात्रे कृत्वाहुतीः सकृत् । मन्त्रेण विधिवद् हुत्वाधिकमेवापरा अपि । यत्र व्याहृतिभिहोमः प्रायश्चित्तात्मको भवेत् । चतस्रस्तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा ॥१० अपि वाज्ञातमित्येषा प्राजापत्यापि चाहुतिः। होतव्या त्रिविकल्पो.यं प्रायश्चित्तविधिः स्मृतः ॥११ यद्यगिरग्निनान्येन सम्भवेदाहितः कचित् । अग्नये विविचय इति जुहुयाद्वा घृताहुतिम् ।।१२