________________
पादकम्।
श्राद्ध(पितृयज्ञ)वर्णनम् । १२६६ तूष्णीं पृथगपो दत्त्वा मन्त्रेण तु तिलोदकम्।। ... गन्धोदकश्च दातव्यं सन्निकर्षकमेण तु ॥८ आसुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम् । पितरस्तस्य ना.नन्ति दश वर्षाणि पश्च च ॥ कुलालचक्रनपिनमासुरं मृण्मयं स्मृतम् । तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत् ।१०।। गन्धान ब्राह्मणसात् कृत्वा पुष्पाण्यतुभवानि च । धूपञ्चैवानुपूर्वेण ह्यग्नौ कुदिनन्तरम् ।।११ अग्नौ करणहोमश्च कर्त्तव्य उपवीतिना । प्राङमुखेनैव देवेभ्यो जुहोतीति श्रुतिश्रुतेः ।।१२ अपसव्येन वा कार्यो दक्षिणाभिमुखन च । निरुप्य हविरन्यस्मा दन्यस्मै न हि हूयते ॥१३ स्वाहा कुऱ्यान्न चात्रान्ते न चैव जहुयाद्धविः । स्वाहाकारेण हुत्वानौ पश्चान्मन्त्रं समापयेत् ॥१४ पित्र्ये यः पंक्तिमूर्द्धन्यस्तस्य पाणावनमिमान् । हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निःक्षिपेत् ॥१५ नोडर्यारोममन्त्राणां पृथगादिषु कुत्रचित् । अन्येषाश्चाविकृष्टानां कालेनाचमनादिना ॥१६ सव्येन पाणिनेत्येवं यदत्र समुदीरितम् । परिग्रहणमात्रन्तत् सव्यस्यादिशति व्रतम् ।।१७ पिन्जूल्याधभिसंगृह्य दक्षिणेतरात् करात् । अन्वारभ्य च सव्येन कुर्यादुल्लेखनादिकम् ।।१८