SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १३६२ कात्यायनस्मृतिः । मातुः प्रथमतः पिण्डं निर्व्वपेत् पुत्रिकासुतः । द्वितीयन्तु पितुस्तस्यास्तृतीयन्तु पितुः पितुः २३ इति षोडशखण्ड: [ सप्तदशमः || सप्तदशखण्डः ॥ अथ श्राद्धवर्णनम् । 1 पुरतो मात्मनः कर्षः सा पूर्त्रा परिकीर्त्यते । 1 मध्यमा दक्षिणेनास्यास्तद्दक्षिणत दुत्तमा ॥१ वाय्वग्निदिङ्मुरवान्तास्ताः कार्य्याः सार्द्धाङ्गुलान्तराः । तीक्ष्णान्ता यवमध्यांश्च मध्यं नाव इवोत्किरेत् ॥२ शव खादिरः काय्र्यो रजतेन विभूषितः । शङ्कुश्चैवोपवेषश्च द्वादशाङ्गुल इष्यते ॥ ३ अग्न्याशाप्रैः कुशै. काय्यं कर्पूणां स्तरणं धनैः । दक्षिणान्तं तदस्तु पितृयज्ञे परिस्तरेत् ॥४ स्थगरं सुरभि ज्ञेयं चन्दनादि विलेपनम्। सौवीराञ्जनमित्युक्तं पिञ्जलीनां यदञ्जनम् ॥ स्वस्तरे सर्व्वमासाद्य यथावदुपयुज्यते । देवपूर्व ततः श्राद्धमत्वरः शुचिरारभेत् ॥६ आसनाद्यर्धपर्यन्तं वशिष्ठेन यथेरितम् । कृत्वा कर्म्माथ पात्रेषु उक्तं दद्यात्तिलोदकम् ॥७
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy