________________
श्राद्ध तिथि विशेषेणविधिवर्णनम् ।
इम्मजातीयमिष्यार्द्ध प्रमाण मेक्षणं भवेत् । वृत्तं चाकुष्ठपृथ्वप्रमवदानक्रियाक्षमम् ॥१४ एषैव दव यस्तत्र विशेषस्तमहं ब्रुवे । दवीं द्वचकुलपृथ्वमा तुरीयो नन्तमेक्षमम् ॥१५ मुषलोलूखले वा स्वायते सुदृढे तथा ।
प्रमाणे भवत्तः शूपं वैलवमेव च ॥ १६ दक्षिणं वामतो वाद्यमात्माभिमुखमेव च । करं करस्य कुर्वीत करणे न्यश्वकर्मणः ॥१७ कृत्वाग्न्यभिमुखो पाणी स्वस्थानस्थौ सुसंयतौ । प्रदक्षिणं तथासीनः कुर्यात् परिसमूहनम् ॥१८ बाहुमात्रा: परिधय ऋतवः सत्वचोऽत्रणाः । यो भवन्ति शीर्णाग्रा एकेषान्तु चतुर्दिशम् ॥१६ प्रागप्रावभितः पश्चादुदप्रमथवापरम् । न्यसेत् परिधिमन्यब्चेदुद्गग्रः स पूर्वतः ॥ २० यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् । यवानामिव गोधूमा व्रीहीणामिव शालयः ॥ २१ इति पञ्चदशखण्ड: ।
]
॥ षोड़शखण्डः ॥ अथ श्राद्धतिथि विशेषेणविधिवर्णनम् । पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते । वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः ॥१
१३५६