SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ कात्यायनस्मृतिः। चितुर्दशः एतेषामेकैकमद्भ्य ओषधिवनस्पतिभ्य आकाशाय कामायेत्येतषामपि मन्यव इन्द्राय वासुकये ब्रह्मण इत्येतेषामपि रक्षोजनेभ्य इति सर्वेषां दक्षिणतः पितृभ्य इति चतुर्दश नित्या आशस्य प्रभृतयः काम्याः सर्वेषामुभयतोऽद्भिः परिषेकः पिण्डवञ्च पश्चिमा प्रतिपत्तिः॥१ न स्यातां काम्यसामान्ये जुहोति बलिकर्मणी । पूर्व नित्यविशेषोक्तं जुहोति बलिकमणोः ॥२ कामान्ते च भवेयातां न तु मध्ये कदाचन । नैकस्मिन् कर्मणि तते कर्माण्यत्तायते यतः ॥३ अग्न्यादिर्गोतमायुक्तो होमः शाकल एव च । अनाहिताग्नेरप्येष युज्यते बलिभिः सह ।।४ स्पृष्टापो वीक्षमाणोऽसिं कृताञ्जलिपुटस्ततः । वामदेव्यजपात् पूर्व प्रार्थयेद्रविणोदकम् ॥५ आरोग्यमायुरैश्वय्यं धीतिः शं बलं यशः । ओजो वचः पशून वीयं ब्रह्म ब्रह्मण्यमेव च ॥६ सौभाग्यं कर्मसिद्धिञ्च कुलज्यैष्ठ्य सुकर्तृताम् । सर्वमेतत् सर्वसाक्षिन् द्रविणोदरिरीहिणः ॥७ न ब्रह्मयज्ञादधिकोऽस्ति यज्ञो न तत्पदानात् परमस्ति दानम् । सर्वे तदन्ताः क्रतवः सदानानान्तो दृष्टः कश्चिदरय द्विकस्य ।।८ ऋचः पठन् मधुपयः कुल्याभिस्तर्पयेत् सुरान् । घृतामृतोषकुल्याभिर्यजूष्यपि पठन् सदा ॥६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy