SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ भ्यायः] सयज्ञस्रुवसमिधलक्षणवर्णनम् । ततः पूर्णाहुति हुत्वा सर्वमन्त्रसमन्विताम् । गां दद्याद् यज्ञवास्त्वन्ते ब्रह्मणे वाससी तथा ॥१० होमपात्रमनादेशे द्रवद्रव्ये खुवः स्मृतः । पाणिरेवेतरस्मिंस्तु स्रुचैवात्र तु हूयते ॥११ खादिरो वाऽथ पालाशो द्विवितस्तिः सुवः स्मृतः। उग्वाहुमात्रा विशेया वृत्तस्तु प्रग्रहस्तयोः ॥१२ खुवाने घ्राणवत् खातं द्वथङ्गुष्ठपरिमण्डलस्थलम् । जुह्वाः शराववत् खातं सनिहिं षडगुलं कुर्य्यात् ॥१३ तेषां प्राक्शः कुशैः कार्य्यः संप्रमार्गोजुहषता । प्रतापनञ्च लितानां प्रक्षाल्योष्णेन वारिणा ॥१४ प्राब्धं प्राञ्चमुदगग्नेरुदगग्रं समीपतः । तत्तथासादयेद् द्रव्यं यद्यथा विनियुज्यते ॥१५ आज्यं हव्यमनादेशे जुहोति च विधीयते। मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ॥१६ नाङ्गादधिका ग्राह्या समित् स्थूलतया कचित् । न वियुक्ता त्वचा चैव न सकीटा न पाटिता ॥१७ प्रादेशान्नाधिका नो न तथा न स्याद्विशाखिका । न सपर्णा न निवीर्य्या होमेषु च विजानता ।।१८ प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्तितम् । एवंविधाः ग्युरेवेह समिधः सर्वधर्मसु ।।१९ समिधोटादशेध्मस्य प्रवदन्ति मनीषिणः । दर्श च पौर्णमासे च क्रियास्वन्यासु विंशतिः २०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy