SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १३४८ कात्यायनस्मृतिः। [नवमःसमिदादिषु होमेषु मन्त्रदैवतवर्जिता। पुरस्ताञ्चोपरिष्टाच हीन्धनाथं समिद्भवेत् ॥२१ इध्मोऽप्येधार्थमाचाहविराहुतिषु स्मृतः । यत्र चास्य निवृत्तिः स्यात्तत् स्पष्टीकरवाण्यहम् ।।२२ अङ्गहोमसमित्तन्त्रसोष्यन्त्याख्येषु कर्मसु । येषां चैतदुपर्युक्तं तेषु तत्सदृशेषु च ॥२३ अक्षभङ्गादिविपदि जलहोमादिकर्मणि । सोमाहुतिषु सर्वासु नैतेष्विध्म विधीयते ।।२४ इति अष्टमः खण्डः। ॥ नवमः खण्डः ॥ अथ सन्ध्याकालाधुद्दिश्यकर्मवर्णनम् । सूर्येऽस्तशैलमप्राप्ते षट्त्रिंशद्भिः सदाङ्गुलैः । प्रादुष्करणमनीनां प्रातर्भासाच दर्शनात् ।।१ हस्तादूवं रविवत् गिरिं हित्वा न गच्छति । तावद्धोमविधिः पुण्यो नात्येत्युदितहोमिनाम् ॥२ यावत् सम्यग् न भाव्यन्ते नमस्पृक्षाणि सर्वतः । न च लौहित्यमापति तावत् सायश्च हूयते ॥३ रजोनीहारघूमाभ्रवृक्षापान्तरिते रवौ। सन्ध्यामुद्दिश्य जुहुयाद् हुतमस्य न लुप्यते ॥४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy