SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ खण्ड: ] श्राद्धप्रकरणवर्णनम् । अथाप्रभूमिमा सिञ्चेत् सुसंप्रोक्षितमस्त्विति । शिवा आपः सन्त्विति च युग्मानेवोदकेन च ॥५ सौमनस्यमस्त्विति च पुष्पदानमनन्तरम् । अक्षतश्चारिष्टं चास्त्वित्यक्षतान् प्रतिपादयेत् ||६ अक्षय्योदकदानं तु अर्घ्यदानवदिष्यते । षष्ठेव नित्यं तत् कुर्यान्न चतुर्थ्या कदाचन ॥७ अक्षय्योदके चैव पिण्डदानेऽवनेजने । तन्त्रस्य तु निवृत्तिः स्यात् स्वधावाचन एव च ॥८ प्रार्थनासु प्रतिप्रोक्ते सर्वास्वेव द्विजोत्तमैः । पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत् ॥६ युग्मानेव स्वस्ति वाच्यमङ्गुष्ठाप्रग्रहं सदा । कृत्वा धुर्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः ॥ १० एषः श्राद्धविधिः कृत्स्न उक्तः संक्षेपतो मया । ये विन्दन्ति न मुह्यन्ति श्राद्धकर्मसु ते क्वचित् ॥११ इदं शास्त्रश्च गुह्यश्व परिसंख्यानमेव च । वशिष्ठोक्तञ्च यो वेद स श्राद्ध वेद नेतरः ||१२ इति चतुर्थः खण्डः । ' || पश्चमः खण्डः ॥ अथ श्राद्धप्रकरणवर्णनम् । असकृत्वानि कर्माणि क्रियेरन् कर्मकारिभिः । प्रतिप्रयोगं नैताः स्युर्मातरः श्राद्धमेव च ॥ १ १३४१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy