SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १३३८ कात्यायनस्मृतिः। [द्वितीयःनिपातो नहि सव्यस्य जानुनो विद्यते कचित् । सदा परिचरेद्भक्त्या पितृनप्यत्र देववत् ॥६ पितृभ्य इति दत्तेष उपवेश्य कुशेषु तान् । गोत्रनामभिरामन्त्र्य पितृनर्घ प्रदापयेत् ॥७ नात्रापसव्यकरणं न पित्र्यं तीर्थ मिष्यते । पात्राणां पूरणादीनि देवेनैव हि कारयेत् ॥८ ज्येष्ठोत्तरकरान् युग्मान् कराग्रामपवित्रकान् । कृत्वाध्यं संप्रदातव्यं नैकैकस्यात्र दीयते ॥ अनन्तर्गभिणं सायं कौशं द्विदलमेव च । प्रादेशमा विज्ञेयं पवित्रं यत्र कुत्रचित् ।।१४ एतदेव हि पिञ्जल्या लक्षणं समुदाहृतम् । आज्यस्योत्पवनाथं यत्तदप्येतावदेव तु ॥११ एतत्प्रमाणमेवैके कौशीमेवाद्रमंजरीम् । शुष्कां वा शीर्णकुसुमां पिञ्जली परिचक्षते ॥१२ पित्र्यमन्त्रानु द्रवण आत्मालम्भेऽधमेक्षणे । अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे ॥१३ मार्जारमशकस्पर्श आक्रुष्टे क्रोधसम्भवे । निमित्तेष्वेषु सर्वत्र कम कुर्वन्नपः स्पृशेत् ॥१४ इति द्वितीयः खण्डः।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy