________________
कात्यायनस्मृतिः ।
संहताभिख्यङ्गुलिभिरास्यमेवमुपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैवमुपस्पृशेत् । अनुष्ठानामिकाभ्याञ्च चक्षुः श्रोत्रं पुनः पुनः ॥ ६ कनिष्ठाष्ठयोर्माभिहृदयं तु तलेन वै ।
सर्वाभिस्तु शिरः पश्चाद्वाह चाग्रेण संस्पृशेत् ॥७ यत्रोपदिश्यते कर्म कर्तुरनं न तुच्यते । दक्षिणस्तंत्र विज्ञेयः कर्मणां पारगः करः ॥८ यत्र दिनियमो न स्याज्जपहोमादिकर्मसु । तिस्रस्तत्र दिशः प्रोक्ता ऐन्द्रीसौम्यापराजिताः ॥ तिष्ठन्नासीनः प्रह्वो वा नियमो यत्र नेदृशः । तदासीनेन कर्त्तव्यं न प्रह्वेण न तिष्ठता ॥१० गौरी पद्मा शची मेधा सावित्री बिजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ||११ हृष्टिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेनाधिका ह्येतावृद्धौ पूज्याश्चषोड़श ॥ १२ कर्मादिषु तु सर्वेषु मातरः सगणाधिपाः । पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥ १३ प्रतिमासु च शुभ्रासु लिखित्वा वा पटादिषु । अपिवाक्षतपुन्जेषु नैवेद्यैश्च पृथग्विधैः ॥ १४
१३३६
[ प्रथमः
कुंड्यां क्सोर्द्वारां सप्तधारां घृतेन तु । कारयेत् पश्वधारां वा नातिनीचां न चोच्छ्रिताम् ॥१५