________________
ऽध्यायः] प्रायश्चित्ताध्याये प्रायश्चित्तप्रकरणवर्णनम् । १३३१
देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः। प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्ता न निष्कृतिः ॥२६३ दासीकुम्भं बहि मानिनयेयुः स्वबान्धवाः । पतितस्य वहिष्कुर्युः सर्वकार्येषु चैव तम् ॥२६४ चरितव्रत आयाते निनयेरन्नवं घटम् । जुगुप्सेरन्न चाप्येनं संपिबेयुश्च सर्वशः ॥२६५ पतितानामेष एव विधिः स्त्रीणां प्रकीर्तितः । वासो गृहान्तिके देयमन्नं वासः सरक्षणम् ॥२६६ नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् । विशेषपतनीयानि स्त्रीणामेतान्यपि ध्र वम् ।।२६७ शरणागतबालस्त्रीहिंसकान् सं(पिवेन)वसेन तु । चीर्णव्रतानपि सदा कृतघ्नसहितानिमान् ।।२६८ घटेऽपवर्जिते ज्ञाति मध्यस्थः प्रथमं गवाम् । प्रदद्यात् यवसं गोभिः सत्कृतस्य हि सक्रिया ॥२६8 विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम्। अनभिख्यातदोपस्तु रहस्यं व्रतमाचरेत् ॥३०० त्रिरात्रोपोपितो जप्त्वा ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुध्येत गां दत्त्वा च पयस्विनीम् ॥३०१ लोमभ्यः स्वाहेत्यथवा दिवसं मारुताशनः ! . जले स्थित्वाभिजुहुयाञ्चत्वारिंशद्धृताहुतीः ।।३०२ त्रिरात्रोपोषितो भू(हु)त्वा कूष्माण्डीभिघृतं शुचिः। सुरापः स्वर्णहारी तु रुद्रजापो जले स्थितः ॥३०३