SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १३३० __याज्ञवल्क्यस्मृतिः। तृतीयो उपस्थानं ततः कुर्य्यान् सं मा सिञ्चत्यनेन तु । मधुमांसाशने कार्य: कृच्छुः शेषव्रतानि च ।।२८२ प्रतिकूलं गुरोः कृत्वा प्रसाद्येव विशुध्यति । कृच्छ्त्रयं गुरुः कुर्य्याम्रियेत प्रहितो यदि ॥२८३ औषधानप्रदानाचैभिषग्योगाद्युपक्रमैः। क्रियमाणोपकारे तु मृते विप्रे न पातकम् । विपाके गोवृषाणाञ्च भेषजाग्निक्रियासु च ॥२८४ महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् । अम्भक्षो मासमासीत स जापी नियतेन्द्रियः ।।२८५ अभिशस्तो मृषा कृच्छ्च रेदाग्नेयमेव वा। निर्वपेच पुरोडाशं वायव्यं पशुमेव बा ॥२८६ - अनियुक्तो भ्रातृजायां गच्छश्चान्द्रायणश्चरेत् । विरात्रान्ते घृतं प्राश्य गत्वोदक्यो विशुपति ।।२८७ . श्रीन कृच्छानाचोद् व्रात्ययाजकोऽभिवरनपि । बेदलावो यवाश्यब्दं त्यक्ता च शरणागतम् ।।२८८ गोडे वसन् ब्रह्मचारी मासमेकं पयोत्रतः । गायत्रीजापनिरतो मुच्यते सत्प्रतिग्रहात् ॥२८६ प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः । नमः स्नात्वा च (मुप्त्वा भुका च गत्वा चैव दिवा स्त्रियम् २६० गुरु वंकृत्य हुंकृत्य विप्रं निर्जित्य वादतः । हत्वावबध्य वा क्षिप्रं प्रसाद्योपवसेद्दिनम् ।।२६१ विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने । कृच्छातिकृच्छोऽमृक्पाते कृच्छोऽभ्यन्तरशोणिते २६२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy