SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [तृतीयो १३२८ याज्ञवल्क्यस्मृतिः। एभिरतु संवसेद् (संपिदेद) यो वै वत्सरं सोऽपि तत्समः । कन्यां समुद्रहेदेषां सोपवासामकिञ्चनाम् ।।२६० चान्द्रायणं चरेत् सर्वानपटान्निहत्य तु । शूद्रोऽधिकारहीनोऽपि कालेनानेन शुध्यति ॥२६१ मिथ्याभिशंसिनो दोषो द्विगुणोऽनृतवादिनः । मिथ्याभिशस्तपापञ्च समादत्त मृषा वदन् ॥२६२ पञ्चगव्यं पिवेद् गोध्नो मासमासीत संयतः। गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुद्धयति ।।२६३ कृच्छ्चै वातिकृच्छञ्च चरेद्वापि समाहितः । दद्यात्रिरात्रं वोपोष्य वृषभकादशास्तु गाः ॥२६४ उपपातकशुद्धिः स्यादेवञ्चान्द्रायणेन वा। पयसा वाऽपि मासेन पराकेणाथवा पुनः २६५ ऋषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान् । ब्रह्महत्याव्रतं वाऽपि वत्सरत्रितयं चरेत् ॥२६६ वैश्यहाब्दं चरेदेतदद्याद्वैकशतं गवाम् । षण्मासान् शूद्रहा ह्येतद्दद्याद्ध नुर्दशापि वा ॥२६७ दुर्वार्ता ब्रह्मविदक्षत्तशूद्रयोषाः प्रमाप्य तु । दृति धनुर्वस्तमवि क्रमाद्याद्विशुद्धये ॥२६८ अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतञ्चरेत् । अस्थिमतां सहस्रश्च तथानस्थिमतामनः २६९ मार्जारगोधानकुलमण्डूकश्वपतत्रिणः । हत्वा व्यहं पिवेत् क्षीरं कृच्छ्वा पादिकं चरेत् ।।२७०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy