SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ भ्यायः] प्रायश्चित्ताध्याये प्रायश्चित्तप्रकरणवर्णनम्। १३२७ · पात्र धनं वा पर्याप्त दत्त्वा शुद्धिमवाप्नुयात् । आदातुश्च विशुद्धयर्थमिष्टिवश्वानरी स्मृता ।।२४६ यागस्थक्षत्रविघाती चरेब्रह्महणो व्रतम् । गर्भहा च यथावणं तथात्रेयीनिषूदकः ।।२५० चरेद् ब्रतमहत्वापि घातार्थव्चेत् समागतः। द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत् ।।२५१ सुराम्बघृतगोमूत्रपयसामग्निसन्निभम्। ' सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिमृच्छति ॥२५२ बालवासा जटी वाऽपि ब्रह्महत्याव्रतश्चरेत् । पिण्याकं वा कणां वाऽपि भक्षयस्त्रिसमा निशि ॥२५३ अज्ञानात सुरां पीत्या रेतो विण्मूत्रमेव वा। . पुनः संस्कारमर्हन्ति यो वर्णा द्विजातयः ॥२५४ पतिलोकं न सा थाति ब्राणीया सुरां पिवेत् । इहैव सा शुनी श्री सूकरी चामिजायते ॥२५५ प्रामणः स्वर्णहारी तु राक्षे भूसलमर्पयेत् । स्वकर्म ख्यापयंस्तेन हतो मुक्तोऽपि वा शुचिः ॥२५६ अनिवेद्य सुपे शुद्धष सुरापव्रतमाचरेत् ।, आत्मतुल्यं सुवर्ण वा दद्यादा विप्रतुष्टि छन् ।२५७ तातेऽयः शयने सर्द्धमायरया योषिता स्वपेत् । गृहीत्वोत्कृत्य वृषणो त्याम्बोत्सृजेत्तनुम् ।।२५८ प्राजापत्यं चरेत्कृच्छू समां वा गुरु लागः। चान्द्रायणं वा त्रीन्मासानभ्यसन् वेदसंहिताम् ।।२५६ रजकव्याधशैलूषवेगुचर्मोपजीबिनः। . ब्राह्मण्येतान् यदा गच्छेत् कृच्छू चान्द्रायणं चरेत् ॥ श्वपाकं पुल्कसं म्लेच्छं चण्डालं पतितं तथा । एतांस्तु ब्राह्मणी गत्वा चरेबान्द्रायणत्रयम् ।।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy