________________
ऽध्यायः] प्रायश्चित्ताध्याये-प्रायश्चित्तप्रकरणवर्णनम्। १३२
ब्रह्महा मद्यपः स्तेनोगुरुतल्पग एव च । एते महापातकिनो यश्च तैः (संपिबेत्समाम)सह संवसेत् ।।२२७ गुरुणामत्यधिक्षेपो वेदनिन्द्या सुहृद्बधः। ब्रह्महत्यासमं शेयमधीतस्य च नाशनम् ।।२२८ निषिद्धभक्षणं ब्रह्मयमुत्कर्षञ्च वचोऽनृतम् । रजस्वलामुखास्वादः सुरापानसमानि तु ।।२२६ अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा । निक्षेपस्य च सर्व हि सुवर्णस्तेयसम्मितम् ॥२३० सखिभार्याकुमारीषु स्वयोनिस्वन्त्यजासु च । सगोत्रासु सुतस्त्रोषु गुरुतल्पसमं स्मृतम् ।।२३१ पितुः स्वसारं मातुश्च मातुलानी स्नुषामपि । मातुः सपत्नी भगिनीमाचार्य्यतनयां तथा ।।२३२ आचार्य्यपत्नी स्वसुतां गच्छंस्तु गुरुतल्पगः । छित्त्वा लिङ्गं बधस्तस्य सकामायाः स्त्रिया अपि ॥२३३ गोबधो ब्रात्यया स्तेयमृणानाञ्चानपक्रिया । अनाहिताग्निताऽपण्यविक्रयः परिवेदनम् ।।२३४ भृतादध्ययनादानं भृतकाध्यापनं तथा । पारदाय्यं पारिपित्त्यं बार्बु(ध्य)य लवणक्रिया ।।२३५ खीशुदविदक्षत्रबधो निन्दितीपजीवनम् । नास्तिम्यं व्रतलोपश्च सुतानाञ्चैव विक्रयः॥२३६ धान्यरूप्यपशुस्तेयमयाज्यानाञ्च याजनम् । : पितृमातगुरुत्यागस्तडागारामविक्रयः ॥२३७