________________
१३२४
याज्ञवल्क्यस्मृतिः। [तृतीयोप्रदर्शनार्थमेतत्तु मयोक्तं स्तेयकर्मणि । द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥२१६ यथाकर्मफलं प्राप्य तिर्यक्त्वं कालपर्ययात् । जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ।।२१७ ततो निष्कल्मषीभूताः कुले महति भोगिनः। जायन्ते विद्ययोपेता धनधान्यसमन्विताः ।.२१८ विहितस्याननुष्ठानानिन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ॥२१६ तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति ।।२२० प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपश्चात्तापिनः कष्टान्नरकान् यान्ति दारुणान् ॥२२१ तामिस्र लोहशङ्कुञ्च महानिरयशल्मली। रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ।।२२२ संघातं लोहितोदञ्च सविषं सम्प्रतापनम् । महानरककाकोलं संजीवनमहा(नदी) पथम् ॥२२३ अवीचिमन्धतामिस्र कुम्भीपाकं तथैव च । असिपत्रबनञ्चैव तपनब्चैकविंशकम् ॥२२४ महापातकोररुपपातकजैस्तथा । अन्वितायान्त्यचरितप्रायश्चित्ता नराधमाः । २२५ प्रायश्चित्तरपैत्येनोयदज्ञानकृतं भवेत् । कामतो व्यवहार्यस्तु वचनादिह जायते ।।२२६