SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १३२२ याज्ञवल्क्यस्मृतिः । पितृलोकं चन्द्रमसं वायु' ( नभो ) वृष्टि जलं महीम् । कमा सम्भवन्तीह पुनरेव व्रजन्ति च ॥ १६६ एतद् यो न विजानाति मार्गद्वितयमात्मवान् । दन्दशूकः पतङ्गो वा भवेत् कीटोऽथवा कृमिः || १६७ ऊरुस्थोत्तानचरणः सव्ये न्यस्येतरं करम् । उत्तानं किञ्चिदुन्नम्य मुखं विष्टभ्य चोरसा ॥१६८ निमीलिताक्षः सत्वस्थो दन्त तानसंस्पृशन् । तालुस्थ. चरजिह्नश्च संवृतास्य सुनिश्चलः ॥१६६ सन्निरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः । द्विगुणं त्रिगुणं वाऽपि प्राणायाममुपक्रमेत् ॥ २०० ततो ध्येयः स्थितो योऽसौ हृदये दोपवत् प्रभुः । धारयेत्तत्र चात्मनं धारणां धारयन् बुधः || २०१ अन्तर्द्धानं स्मृतिः कान्तिदृष्टिः श्रोत्रता तथा । निजं शरीरमुत्सृज्य परकायप्रवेशनम् ||२०२ अर्थानां छन्दः सृष्टिर्योगसिद्धेस्तु लक्षणम् । सिद्ध योगे त्यजः देहममृतत्वाय कल्पते ॥२०३ अथवा यभ्यसन् वेदं न्यस्तकर्मा वने (सुते) वसन् । अयाचिताशी मितभुक् परां सिद्धिमवाप्नुयात् || २०४ . [ तृतीयो न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत् सत्यवादी च गृहस्थोऽपि हि मुच्यते ||२०५ इति यति धर्म प्रकरणवर्णनम् ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy