________________
याज्ञवल्क्यस्मृतिः ।
स सन्दिग्धमतिः कर्म्मफलमस्ति न वेति वा । विप्लुतः सिद्धमात्मानमसिद्धोऽपि हि मन्यते ॥ १५२ मम दारसुनामात्या अहमेषामिति स्थितः । हिताहितेषु भावेषु विपरीतमतिः सदा ॥ १५३ शेsst प्रकृती चैव विकारे वाऽविशेषवान् । अनाशका (ग्निप्रवेश) नलापातजलप्रपतनोद्यमी ॥१५४ एवं विनीतात्मा वितथाभिनिवेशवान् । कर्म्मणा द्वेषमोहाभ्यामिच्छया चैत्र बध्यते । १५५ आचार्योपासनं वेदशास्त्र ( म्यार्थी ) षु विवेकिता । तत्कर्म्मणामनुष्ठानं सङ्गः सङ्गिर्गिरः शुभाः ।। १५६ ख्यालो कालम्भविगमः सवभूतात्मदर्शनम् । त्यागः परिग्रहाणाथा जीर्णकावाचधारण ११३७ विषयेन्द्रियसंरोधस्तन्द्र बालस्यविवर्जनम 1. शरीरपरिसं(ख्यानं स्थानं प्रवृत्तिध्वघदर्शनम् ॥१५८ नीरजस्तमता सत्त्वशुद्धिर्निःस्पहता शमः । एतैरुपायैः संशुद्धः सत्वयुक्तोऽमृतीभवेत् ॥१५६ वस्मृतेरुपस्थानात् सत्वयोगात् परिक्ष यात् । कर्म्मणा सन्निकर्षां सतां योगः प्रवर्तते ॥ २६० शरीरसंक्षये यस्य मनः सत्त्वस्थमीश्वरम् । अविप्लुतस्मृतिः सम्यक् स जातिस्मरतामियात् ।।१६१ यथा हि भरतो वर्णैवतयत्यात्मनस्तनुम् । नानारूपाणि कुर्वाणस्तथात्मा कर्म्मजस्तनुम् ॥ १६२
१३१८
[ तृतीयो