________________
१३१६
याज्ञवल्क्यस्मृतिः। [तृतीयोकरणैरन्वितस्यापि पूर्वज्ञानं कथञ्च न। वेत्ति सवगतां कस्मात् सर्वगोऽपि न वेदनाम् ॥१३० अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजः । दोषै. प्रयाति जीवोऽयं भवं योनि(जाति) शतेषु च ।।१३१ अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् । रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥१३२ विपाकः कर्मणां प्रेत्य केषाञ्चिदिह जायते । इह चामुत्र चैकेषां भावस्तत्र प्रयोजनम् ॥१३३ परद्रव्याण्यभिध्यायं स्तथा निष्टानि चिन्तयन् । वितयाभिनिवेशी च जायन्तेऽन्त्यासु योनिषु ॥१३मृ पुरुषोऽनृतवादी च पिशुनः पुरुषरतथा। अनिबद्ध प्रलापी च मृगपक्षिषु जायते ॥१३५ अदत्तादान निरतः परदारोपसेवकः । हिंसकश्चाविधानेन स्थावरेष्वभिजायते ॥१३६ आत्मज्ञः शौचवान् दान्तस्तपस्वी विजितेन्द्रियः। धर्मकृद् वेदविद्याभिः सात्त्विको देवयोनिषु १३७ असत्कार्यरतोऽधीर आरम्भी विषयी च यः । स राजगो मनुष्येषु मृतोजन्माधिगच्छति॥१३८ निद्रालु ऋरकुल्लुब्ध नास्तिको याचकस्तथा । प्रमादवान् भिन्नवृत्तोभवेत्तियक्षु तामसः ॥१३६ रजसा तमसा चैव समाविष्टो भ्रमनिह । भावरनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥१४०