________________
१३१४
याज्ञवल्क्यस्मृतिः ।
द्वासप्तति सहस्राणि हृदयादभिनिःसृता । हिताहितानामनाड्यस्तासां मध्ये शशिप्रभम् १०८ मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः । सज्ञेयस्तं विदिह पुनरायतने न तु ॥ १०६ शेयं चारण्यकमहं यदादित्यादवाप्तवान् । योगशास्त्रश्च मत्प्रोक्तं ज्ञेयं योगमभीप्सता ॥ ११० अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् । ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत् प्रभुः ॥ १११ यथाविधानेन पठन् साम गायत्यविध्ययम् । सावधानस्तदभ्यासात् परं त्रह्माधिगच्छति ॥ ११२ अपरान्तकमुल्लोष्यं मद्रकं प्रकरी तथा । औवेणकं सरोविन्दुमुत्तरं गीतकानि च ॥ ११२ ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिकाः । शेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम् ॥११४ वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमागं नियच्छति ॥ ११५ गीतज्ञो यदि (योगेन) गीतेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनेव सह मोदते ॥ ११६ अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् । आत्मनश्च जगत् सर्वं जगतश्चात्मसम्भवः ।। ११७ कथमेतद्विमुह्यामः सदेवासुरमानवम् । जगदुद्भूतमात्मा च कथं तस्मिन् वदस्व नः ॥ ११८
[ तृतीयो