________________
ऽध्यायः] प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम् । १३१३
वडणौ वृषणौ वृक्को श्लेष्मसङ्घातजौ स्तनौ । उपजिह्वा स्फिचौ बाहू जडोरुषु च पिण्डिका ।।१७ तालूदरं वस्ति शीर्ष चिबुके गलशुण्डिके। . अवटुश्चैवमेतानि स्थानान्यत्र शरीरके ॥६८ अक्षि(वम)कणेचतुष्कञ्च पद्धस्तहृदयानि च । नवच्छिद्राणि तान्येव प्राणस्यायतनानि तु ॥६६ शिराः शतानि सप्तव नवस्नायुशतानि च । धमनीनां शते द्वे च पेशी पञ्चशतानि च ॥१००० एकोनविंशल्लक्षाणि तथा नवशतानि च । षट्पञ्चाशञ्च जानीत शिराधमनिसंज्ञिताः ॥१०१ त्रयोलक्षास्तु विशेयाः श्मश्रुकेशाः शरीरिणाम् । सप्तो(अष्टोत्तरं मर्मशतं द्वे च सन्धिशते तथा ॥१०२ रोम्णां कोट्यश्व पञ्चाशञ्चतस्रः कोट्य एव च । सप्तषष्टिस्तथा लक्षाः सार्धाः स्वेदायनैः सह ॥१०३ वयवीयैर्विगण्यन्ते विभक्ताः परमाणवः । यद्ययेकोऽनुवेदषां भावनाम्चैव संस्थितिम् ॥१०४ रसस्य नव विज्ञेया जलस्याञ्जलयो दश। सप्तैव तु पुरीषत्य रक्तस्याष्टौ प्रकीर्तिताः ॥१०५ .. षट्इलेष्मा पञ्च पित्तश्च चत्वारो मूत्रमेव। . वसा त्रयो द्वौ तु मेदो मज्जकाऽर्द्धन्तु मस्तके ॥१०६ श्लेष्मौजसस्तावदेव रेतसस्तावदेव तु। इत्येतदस्थिरं वर्म यस्य मोक्षाय कृत्यसौ ॥१८७