________________
ऽध्यायः] प्रायश्चिताध्यायः यतिधर्मप्रकरणवर्णनम्। १३११
प्रथमे मासि संक्लेदभूतो धातुविमूच्छितः । मास्यवि॒दं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः ॥७५ आकाशल्लाघवं सौम्यं शब्दं श्रोत्रं बलादिकम् । वायोस्तु स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च ।।७६ . पित्तत्तु (अग्नेस्तु) दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशिताम् । रसात्तु रसनं शैत्यं स्नेह क्लेदं समाईवम् ॥७७ भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च । आत्मा गृह्णात्यजः सवं तृतीये स्पन्दते ततः ॥७८ दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् । वैरूप्यं मरणं वाऽपि तस्मात् कायं प्रियं स्त्रियाः ॥७६ स्थैय्यं चतुर्थ त्वङ्गानां पञ्चमे शोणितोद्भवः । षष्ठे बलस्य वर्णस्य नखरोम्णाञ्च सम्भवः॥८० मनश्चैतन्ययुक्तोऽसौ नाड़ीस्नायुशिरायुतः । सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमानपि ॥८१ पुनर्भात्री पुनर्गभेमोजस्तस्य प्रधावति । अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ।।८२ नवमे दशमे वाऽपि प्रबलै सूनिमारुतैः । निःसार्य्यते वाण इव यन्त्रच्छिद्रेण सज्वरः ।।८२ तस्य वो(षो)ढा शरीराणि षट्वचो धारयन्ति च । षडङ्गानि तथास्थ्नाञ्च सह षष्ठ्या शतत्रयम् ।।८४ स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः । पाणिपादशलाकाश्च तासां स्थानचतुष्टयम् ॥८५