________________
ऽध्यायः ]
प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम् । १३०६
ग्रामदाहृत्य वा प्रासानष्टौ भुञ्जीत वाग्यतः । वायुभक्षः प्रागुदीचीं गच्छेदावर्ष्म संक्षयात् ॥५५ इति वानप्रस्थधर्मप्रकरणवर्णनम् ।
अथ यतिधर्मप्रकरणवर्णनम् ।
वनाद् गृहाद्वा कृत्येष्टि सर्ववेदसदक्षिणाम् । प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि ॥५६ अधीतवेदो जपकृत् पुत्रवानन्नदोऽग्निमान् । शक्त्या च यज्ञकृ मोक्षे मनः कुर्यात्तु नान्यथा ॥ ५६ सर्वभूतहितः शान्तस्त्रिदण्डी सकम डलुः ।
एकारामः परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ॥५८ अप्रमत्तश्चरेद्भेक्षं सायाह नाभिलक्षितः । रहिते भिक्षुर्मामे यात्रामात्रमलोलुपः ॥५६ यतिपात्राणि मृद्वेणुदार्बलाबुमयानि च । सलिलैः शुद्धिरेतेषां गोवालैश्चावघर्षणात् ॥ ६० सन्निरुध्येन्द्रियग्रामं रागद्वेषौ विहाय च । भयं हृत्वा च भूतानाममृती भवति द्विजः ॥ ६१ कर्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः । ज्ञानोत्पत्तिनिमित्तत्वात् स्वातन्त्र्यकरणाय च ॥ ६२ अवेक्ष्योगर्भवासश्च कर्मजा गतयस्तथा । आधयो व्याधयः क्लेश जरारूपविपर्ययाः ॥ ६२