________________
१३०८
याज्ञवल्क्यस्मृतिः।
तृतीयो
अथ वानप्रस्थधर्मप्रकरणवर्णनम्। सुतविन्यस्तपत्रोकस्तया वानुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो (क्षमी)व्रजेत् ॥४५ अफोटनाग्नींश्च पितृदेवातिथींस्तथा । भृत्यास्तु तर्पयेत् श्मश्रुजटालोमभृहात्मवान् ॥४६ . अहो मासस्य षण्णां वा तथा संवत्सरस्य वा । अर्थस्य सञ्चयं कुर्यात् कृतमाश्वयुजे त्यजेत् ॥४७ दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् । स्वाध्यायवान् दानशीलः सर्वसत्वहिते रतः॥४८ . दन्तोलूखलिकः कालपक्काशी वाऽश्मकुट्टकः । श्रोतं स्मात्तं फलस्नेहैः कर्म कुर्यात् क्रियास्तथा ॥४8 चान्द्रायणैर्नयेत्कालं कृच्छ्र्वा वर्तयेत्सदा । पक्षे गते वाप्यश्नीयान्मासे वाऽहनि वा गते ॥५० स्वप्याद्भूमौ शुची रात्रौ दिवा संप्रपदैनयेत् । । स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥५१ प्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः। . आर्द्रवासास्तु हेमन्ते शत्त्या वाऽपि तपश्चरेत् ।।५२ यः कण्टकैवितुदति चन्दनैर्यश्च लिम्पति । अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ॥५३ अग्नीन् वाप्यात्मसात् कृत्वा वृक्षावासी मिताशनः । वानप्रस्थगृहेष्वेव यात्रार्थ भैक्षमाचरेत् ॥५४