________________
ऽध्यायः] प्रायश्चित्ताध्यायः अशौचप्रकरणवर्णनम् । १३०५
त्रिरात्र दशरानं वा शावमाशौचमुच्यते । ऊनद्विवर्षमुभयोः सूतकं मातुरेव हि ॥१८ ' पित्रोस्तु सूतकं मातुस्तदहादर्शनाद् ध्रुवम् । तदहर्न प्रदूष्येत पूर्वषां जन्म कारणात् ॥६ अन्तरा जन्ममरणे शेषाहोभिर्विशुद्धयति । गर्भस्रावे मासतुल्या निशाः शुद्धसु कारणम् ॥२० हतानां नृपगोविगैरन्वक्षश्चात्मघातिनाम् । प्रोषिते कालशेष स्यात् पूर्णे दत्तोदकं शुचिः ॥२१ ब्राह्मणस्य दशाहं तु भवति प्रेतसूतकम्। .
क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु । त्रिंशहिनानि शूद्रत्य (प्रेतसूतकमुच्यत) तरद्धं न्यायवर्तिनः ॥२२
आदन्तजन्मनः सद्य आचडान्नैशिकी स्मृता । त्रिरात्रमाव्रता देशाद्दशरात्रमतः परम् ॥२३ अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ॥२४ अनौरसेषु पुगेषु भार्यास्वन्यगतासु च । निवासराजनि प्रेते तदहः शुद्धिकारणम् ॥२५ गोनृपब्रह्महतानामन्वक्षं चात्मघातिनम्। . प्रायानाशक शस्त्राग्निविषाद्यैरिच्छतां स्वयम् । ब्राह्मणेनानुगन्तव्यो न शूद्रो (हि) न (मृतः) द्विजः कचित् । अनुगम्याम्भसि स्नात्वा स्पृष्टाग्निं घृतभुक् शुचिः॥२६