________________
१३०४
याज्ञवल्क्यस्मृतिः ।
कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् । स्नातानप वदेयुस्तानितिहासः पुरातनैः ॥७ मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । यः करोति स संमूढो जलबुद्बुदसन्निभे ॥८ पवधा सम्भृतः कायो यदि पञ्चत्वमागतः । 'कर्मभिः स्वशरीरोत्थैस्तत्र का परिवेदना || मन्त्री वसुमती नाशमुदधिदैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥१० श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितत्र्यन्तु क्रियाः कार्याः स्वशक्तितः ॥ ११ इति संश्रुत्य गच्छेयुगृहान् बालपुरःसराः । विदश्य निम्बपत्राणि नियताद्वारि वेश्मनः ॥१२ आचम्याग्न्यादिसलिलं गोमयं गौरसर्षपान् । प्रविशेयुः समालभ्य दत्त्वाश्मनि पदं शनैः ॥ १३ प्रवेशनाधिकं कर्म प्रेतसंस्पर्शिनामपि । इच्छतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् ॥१४ आचार्य पिनुपाध्यायान्निर्ह व्यापि व्रती व्रती । स कटान्नं न चाश्नीयन्नच तंः सह संवसेत् ॥ १५ क्रीतधाशिनो भूमौ स्वपेयुस्ते पृथक् पृथक् । पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥१६
जलमेकाहमाकाशे स्थाप्यं क्षीरच मृण्मये । बैतानोपासनाः कार्याः क्रियाश्च श्रुतिदर्शनात् ॥१७
[ तृतीयो