________________
ऽध्यायः] व्यवहाराध्यायः स्तेयप्रकरणवर्णनम्। १२६६
गृहीतः शङ्कया चौर्ये नात्मानं चेद्विशोधयेत्। . दापयित्वा हृतं द्रव्यं चौरदण्डन दण्डयेत् ॥२७२ चौरं प्रदाप्यापहृतं घातयेद्विविधैर्यधैः । सचिह्न ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवाशयेत् ।।२७३ घातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते। विवीतभर्तुस्तु पथि चौरोद्धरिवीतके ॥२७४ स्वसीग्नि दद्याद् ग्रामस्तु पदं वा यत्र गच्छति । पञ्चग्रामी वहिःक्रोशाद्दशग्राम्यथवा पुनः॥२७५ वन्दिग्राहांस्तथा वाजिकुञ्जराणाञ्च हारिणः। प्रसह्यघातिनश्चैव शूलमारोपयेन्नरान् ।।२७६ उत्क्षेपकग्रन्थिभेदौ करसन्देशहीनको । कार्यों द्वितीयेऽपराधे करपादेकहीनकौ ॥२७७ क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः । देशकालवयःशक्तिं संचिन्त्यं दण्डकर्मणि ॥२७८ भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् । दत्त्वा चौरस्य हन्तुर्वा जानतो दण्ड उत्तमः ।।२७६ शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः । उत्तमो वाऽधमो वाऽपि पुरुषस्त्रीप्रमापणे ॥२८० विप्रदुष्टां (विषप्रदा) स्त्रियञ्चैव पुरुष नीमगर्भिणीम् । सेतुभेदकरीञ्चाप्सु शिलां बद्ध्वा प्रवेशयेत् ।।२८१ विषाग्निदां पतिगुरुनिजापत्यप्रमापिणीम् । विकर्णकरनासोष्ठी कृत्वा गोभिः प्रमापयेत् ।।२८२