SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ भ्यायः] व्यावहाराध्यायः साहसप्रकरणवर्णनम् । १२६५ अाक्रोशातिक्रमकृद् भ्रातृभार्याप्रहारदः । सन्दिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥२३५ सामन्तकुलिकादीनामपकारस्य कारकः । पश्चाशत्पणिको दण्ड एषामिति विनिश्चयः॥२३६ स्वच्छन्दं विधवागामी विक्रुष्टेऽनाभिधावकः । अकारणे च विक्रोष्टा चाण्डालश्चोत्तमान् स्पृशन् ।॥२३७ शूद्रः प्रबजितानाच देवे पित्र्ये च भोजकः । अयुक्तं शपथं कुर्वन्नयोग्योऽयोग्यकर्मकृत् ।।२३८ वृषक्षुद्रपशूनाञ्च पुंस्त्वस्य प्रतिघातकृत् । साधारणस्यापलापी दासीगभविनाशकृत् ॥२३६ पितापुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः । एषामपतितान्योऽन्यत्यागी च शतदण्डभाक् ॥२४० वसानखीन पणान् दण्ड्यो (दाप्यो) रजकस्तु परांशुकम् । विक्रयावक्रयाधानयाचितेषु पणान् दश ।।२४१ पितापुत्रविरोधे तु साक्षिणां त्रिपणो (द्विशतो) दमः। अन्तरे च तयोर्यः स्यात्तस्याप्यष्टांशतो)गुणो दमः॥२४२ तुलाशासनमानानां कूटकृन्नाणकस्य च । एभिश्च व्यवहर्ता यः स दाप्यो दण्ड(दत्र)मुत्तमम् ॥२४३ अकूट कूटकं ब्रूते कूटं यश्चाप्यकूटकम् । स नाणकपरीक्षी तु दाप्य उत्तमसाहसम्॥२४४ भिषङ् मिथ्याचरन् दाप्यस्तियक्षु प्रथमं दमम् । मानुषे मध्यमं राजमानुषेषुत्तमं दमम् ॥२४५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy