________________
घ्यायः] व्यवहाराध्यायः वाक्पारुष्याप्रकरणवर्णनम् । १२६१
प्रक्रान्ते सप्तमं भागं चतुर्थ पथि संत्यजन् । भृतिमर्द्ध पथे सर्वां प्रदाप्यस्त्याजकोऽपि च ॥२०१
इति वेतनादानप्रकरणवर्णनम् ।
अथ द्यूतसमाह्वयप्रकरणवर्णनम् । म्लहे शतिकवृद्धस्तु (गलत्सभिकवृद्धिस्तु) सभिकः पञ्चकं शवम् ।
गृहीयाद् धूर्तकितवादितराहशकं शतम् ।।२०२ स सम्यक् पालितो दद्याद्राक्षे भागं यथाकृतम् । जितमुग्राहयेज्जे दद्यात् सत्यं वचः क्षमी ।।२०३ प्राप्ते नृपतिना भागे प्रसिद्ध धूर्तमण्डले । जितं ससभिके स्थाने दापयेदन्यथा न तु ॥२०४ द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । राक्षा सचिह्ना निर्वास्याः कूटाक्षोपधिदेविनः ।।२०५ धूतमेकमुखं कार्य तस्करज्ञानकारणात् । एष एव विधि©यः प्राणिद्यूते समाये ॥२०६
इति धूतसमाह्वयाख्यंप्रकरणवर्णनम् ।
अथ वाक्पारुण्यप्रकरणवर्णनम् । सत्यासत्यन्यथास्तोगैन्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेदण्ड्यः पणानर्द्ध त्रयोदश ॥२०७