________________
१२६०
याज्ञवल्क्यस्मृतिः। [द्वितीयोसमूहकार्य आयातान् कृतकार्यान् विसर्जयेत् । सदानमानसत्कारैः पूजयित्वा महीपतिः ॥१९२ समूहकार्यप्रहितो यल्लभेत तदर्पयेत् । एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम् ॥१६३ मर्मज्ञाः विदाः) शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः। कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥१६४ श्रेणिनेगमपाषण्डिगणानामप्ययं विधिः । भेदब्वैषां नृपो रक्षेत् पूर्ववृत्तिष पालयेत् ॥१६५
इति सम्विद्व्यतिक्रमप्रकरणवर्णनम् ।
अथ वेतनादानप्रकरणवर्णनम् । गृहीतवेतनः कर्म त्यजन द्विगुणमावहेत् । अगृहीते समं दाप्यो भृत्यैरेक्ष्य उपस्करः ॥१६६ दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः । अनिश्चित्य भृति यस्तु कारयेत् स महीक्षिता ॥१६७ देशं कालश्च योऽतीयात् लाभं कुर्याच योऽन्यथा । तत्र स्यात् स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥१६८
यो यावत् कुरुते कम तावत्तस्य तु वेतनम् । उपयोरप्य(शाठ्य साध्यब्चेत् साध्ये(शाठय)कुर्याद्यथाश्रुतम् ।।१६ ___अराजदेविकं नष्टं भाण्डं दाप्यस्तु वाहकः ।
प्रस्थानविघ्नकष प्रदाप्यो द्विगुणां भृतिम् ॥२००