SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२६० याज्ञवल्क्यस्मृतिः। [द्वितीयोसमूहकार्य आयातान् कृतकार्यान् विसर्जयेत् । सदानमानसत्कारैः पूजयित्वा महीपतिः ॥१९२ समूहकार्यप्रहितो यल्लभेत तदर्पयेत् । एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम् ॥१६३ मर्मज्ञाः विदाः) शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः। कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥१६४ श्रेणिनेगमपाषण्डिगणानामप्ययं विधिः । भेदब्वैषां नृपो रक्षेत् पूर्ववृत्तिष पालयेत् ॥१६५ इति सम्विद्व्यतिक्रमप्रकरणवर्णनम् । अथ वेतनादानप्रकरणवर्णनम् । गृहीतवेतनः कर्म त्यजन द्विगुणमावहेत् । अगृहीते समं दाप्यो भृत्यैरेक्ष्य उपस्करः ॥१६६ दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः । अनिश्चित्य भृति यस्तु कारयेत् स महीक्षिता ॥१६७ देशं कालश्च योऽतीयात् लाभं कुर्याच योऽन्यथा । तत्र स्यात् स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥१६८ यो यावत् कुरुते कम तावत्तस्य तु वेतनम् । उपयोरप्य(शाठ्य साध्यब्चेत् साध्ये(शाठय)कुर्याद्यथाश्रुतम् ।।१६ ___अराजदेविकं नष्टं भाण्डं दाप्यस्तु वाहकः । प्रस्थानविघ्नकष प्रदाप्यो द्विगुणां भृतिम् ॥२००
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy