SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अभ्युपेत्याशुश्रूषाप्रकरणं संविद्व्यतिक्रमप्रकरणवर्णनम् १२८६ चार्मिके रोमबद्ध च त्रिंशद्भागः क्षयो मतः । न क्षयो न च वृद्धिः स्यात् कौशेये वल्कलेषु च ॥१८३ देशं कालच भोगञ्च ज्ञात्वा नष्टे बलाबलम् । द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥१८४ इति क्रीतानुशयप्रकरणवर्णनम् । अथाभ्युपेत्याशुश्रूषाप्रकरणवर्णनम् । बलाहासीकृतश्चौरैविक्रीतश्चापि मुच्यते । स्वामिप्राणप्रदो भ(भा)क्तत्यागात्तनिष्क्रयादपि ॥१८५ प्रव्रज्यावसितो राज्ञो दासश्चामरणान्तिकः । वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः॥१८६ कृतशिल्पोऽपि निवसेत् कृतकालं गुरोगुहे। अन्तेवासी गुरुप्राप्तभोजनस्तत्फलप्रदः ॥१८७ इत्याभ्युपेत्याशुश्रूषाप्रकरणवर्णनम् । अथ संविद्व्यतिक्रमप्रकरणवर्णनम् । राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु । विद्यं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यतामिति ।।१८८ . निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥१७६ गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।. सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥१६० कर्तव्यं वचनं सर्वेः समूहहितवादिनाम् । यस्तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ।।१६१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy