SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२८२ याज्ञवल्क्यस्मृतिः। [द्विवीयोविभजेरन् सुताः पित्रोरूवं रिक्थमृणं समम् । मातुर्दु हितरः शेषमृणात्ताभ्य भृतेऽन्वयः ॥११६ पितृद्रव्या(विनाशेन)विरोधेन यदन्यत् स्वयमार्जितम् । मैत्रमौद्वाहिकञ्चैव दायादानं न तद्भवेत् ॥१२० क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेत्तु यः। दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥१२१ यत्किश्चित् पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥१२२ सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः । अनेकपितृकाणान्तु पितृतो भागकल्पना ॥१२३ भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा। तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥१२४ विभक्तेषु सुतो जातः सवर्णायाः विभागभाक् । दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥१२५ पितृभ्यां यस्य यदत्तं तत्तस्यैव धनं भवेत् । पितुरूद्धं विभजतां माताऽयंशं समाप्नुयात् ॥१२६ असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः। भगिन्यश्च निजादंशाइत्वांशं तु तुरीयकम् ॥१२७ चतुस्त्रिोकभागीनाः वर्णशो ब्राह्मणात्मजाः। क्षत्रजास्त्रिोकभागा विड्जास्तु द्वयकभागिनः ॥१२८ अन्योन्यापहृतं द्रव्यं विभक्तै यत्र दृश्यते । तत्पुनस्ते समैरंशैविभजेरनिति स्थितिः १६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy