________________
ऽध्यायः] व्यवहारध्यायःदायविभागप्रकरणवर्णनम्। १२८१
सत्येन माभिरक्ष(स्व) त्वं वरुणेत्यभिशाप्य कम्। नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥११० समकालमिषु मुक्तमानयेत् यो जवी नरः। गते ऽन्यस्मिभिमनाङ्गं पश्येच्थेच्छुद्धिमाप्नुयात् ॥१११ त्वं विष ! ब्रह्मणः पुत्र ! सत्यधर्मे व्यवस्थितः। त्रायस्वास्मान्मभिशापात् सत्येन भव मेऽमृतम् ॥११२ एव मुक्ता विषं शाङ्ग भक्षयेद्धिमशैलजम् । यस्य वेगैविना जीणं तस्य शुद्धिं विनिर्दिशेत् ॥११३ । देवानुमान् समभ्यय॑ तत्स्नानोदकमाहरेत् । संश्राव्य पाययेत्तस्माजलात्तु प्रसृतित्रयम् ॥११४ अर्वाक् चतुर्दशादह्रो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः॥११५
... इति दिव्यप्रकरणम्।
अथ दाय विभागप्रकरणम् । विभागं चेत् पिता कुर्यात् स्वेच्छया विभजेत्सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समाशिनः ॥११६ यदि दद्यात् समानंशान् पत्न्यः कार्याः समांशिकाः । न दत्तं स्त्रीधनं यासां भ; वा श्वसुरेण वा ॥११७ शक्तस्यानीहमानस्य किञ्चिहत्वा पृथक् क्रिया। न्यूनाधिकविभक्तानां धर्मः पितृकृतः स्मृतः ।।११८