________________
ऽध्यायः ] व्यवहाराध्यायःदिव्यप्रकरणविधानवर्णनम् । १२७६
ऋण लेख्यकृतं देयं पुरषस्त्रिभिरेव तु। आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते।। १२ देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा । भिन्ने दग्धेतथाच्छिन्ने लेख्यमन्यत्तु कारयेत् ॥६३ सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः । युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः ।।१४ लेख्यस्य पृष्ठेऽभिलिखेहत्त्व दत्त्वा धनं मृणी। धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ।।६५ दत्त्वर्ण पाटयेल्लेख्यं शुद्धथ वान्यत्तु कारयेत् । साक्षिमच भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ।। ६६ .
इति लिखितप्रकरणम् ।
अथ दिव्यप्रकरणम् । तुलाग्न्यापो विष कोशो दिव्यानीह विशुद्धये। महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥६७ रुच्या वान्यतरः कुर्यादितरो वर्त्तयेच्छिरः । विनापि शीर्षकात् कुर्यान्नृपद्रोहेऽथ पातके ॥६८ सचैलनातमाहूय सूर्योदय उपोषितम् । कारयेत् सर्वदिव्यानि नृपब्राह्मणसन्निधौ ॥६६