________________
१२७६
याज्ञवल्क्यस्मृतिः ।
न दाप्योऽपहृतं तत्तु राजदैविकतस्करैः । पवेन्मार्गितेऽदत्ते दाप्यो दण्डभ्य तत्समम् ॥६७ आजीवन स्वेच्छया दण्ड्यो दाप्यस्तश्वापि सोदयम् । याचितान्वाहितन्यासनिःक्षेपादिष्वयं विधिः ॥ ६८ इति उपनिधिप्रकरणं ।।
[ द्वितीयो
अथ साक्षिप्रकरणम् ।
तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । धर्मप्रधाना जवः पुत्रवन्ते धनान्विताः ॥ ६६ व्यवराः साक्षिणो ज्ञेयाः पञ्चयज्ञक्रियारताः । यथाजाति यथावर्णं सर्वेसर्वासु वा पुनः ॥७० श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजितादयः । असाक्षिणस्तेवचनान्नात्रहेतुरुदाहृतः ॥७१ स्त्रीबृद्धबालकितवमत्तोन्मत्ताभिशस्तकाः ।
रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः ॥७२ पतिताप्तार्थसम्बन्धि सहायरिपुतस्कराः । साहसी दृष्टदोषश्च निर्धूतश्चेत्यसाक्षिणः ॥७३ उभयानुमतः साक्षी भवत्येोऽपि धर्म्मवित | सर्वः साक्षी संग्रहणे दण्डपारुष्यसाहसे ॥७४