SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२७४ याज्ञवल्क्यस्मृतिः । सुराकामद्यतकृतं दण्डशुक्लावशिष्टकम् । वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥४८ गोपशौण्डिकशैलुषरजकव्याधयोषिताम् । श्रृणं दद्यात् पतिस्तेषां यस्माद्वृत्तिस्तदाश्रया ||४६ प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् । स्वयं कृतं वा यदृणं नान्यत् स्त्री दातुमर्हति ॥५० पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽथवा । पुत्रपौॠणं देयं निहवे साक्षिभावितम् ॥५१ ऋक्थप्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य श्रृक्थिनः ||५२ भ्रातृणामथदम्पत्योः पितुः पुत्रस्य चैव हि । प्रातिभाव्य मृणं साक्ष्यमविभक्ते न तु स्मृतम् ॥५३ दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । आयौ तु वितथे दाप्यावितरस्य सुता अपि ॥५४ दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपिवा । न तत् पुत्राणं दद्यु दे दनाय ये स्थिताः ॥५५ बहवः स्यूर्यदि स्वाशैर्दद्युः प्रतिभुवो धनम् । एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ॥५६ प्रतिभूर्दापितो यत्तु प्रकाशं धनिनो धनम् । द्विगुणं प्रतिदातव्यमृणिस्तस्य तद्भवेत् ॥५७ सन्ततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च । वस्त्रं चतुर्गुणं प्रोक्तं रसश्वाष्टगुणस्तथा ॥ ५८ द्वितीषो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy