SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १९७२ याज्ञवल्क्यस्मृतिः। द्वितीयो योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् । न तत्र कारणं भुक्तिरागमेन विनाकृता ॥२६ आगमेन विशुद्ध न भोगो याति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥३० नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । पूर्व पूर्व गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥३१ बलोपधिषिनिवृत्तान् व्यवहारान्निवर्तयेत् । स्त्रीनक्तमन्तरागारवहिः शत्रुकृता स्तथा ॥३२ मत्तोन्मत्तार्त्तव्यसनिबालभीतादि योजितः। असम्बद्धकृतश्चैव व्यवहारो न सिद्धयति ॥३३ प्रणष्टाधिगतं देयं नृपेण धनिने धनम् । विभावयेन चेल्लिङ्गस्तत्समं दण्डमर्हति ॥३४ राजा लब्ध्वा निधिं दद्याद् द्विजेभ्योऽद्धं द्विजः पुनः। विद्वानशेषमादद्यात् स सर्वस्य प्रभुर्यतः ॥३५ इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् । अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥३६ देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । अददद्धि समाप्नोति किल्विषं यस्य तस्य तत् ॥३७ इति सामान्यप्रकरणम् ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy