________________
श्यायः] आचाराध्याय राजधर्मप्रकरणवर्णनम्। १२६५
य आहवेषु वध्यन्ते भूम्यर्थ मपराङ्मुखाः । अकूटरायुधैर्यान्ति ते स्वर्ग योगिनो यथा ॥३२४ पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् । राजा सुकृतमादत्ते हतानां विपलायिनाम् ।।३२५ तवाहं वादिनं क्लीवं नितिं परसङ्गतम् । न हन्याद्विनिवृत्तश्च युद्धप्रक्षणकादिकम् ॥३२६ कृतरक्षः सदोत्थाय पश्येदायव्ययौ स्वयम् । व्यवहारांस्ततो दृष्टा नात्वा भुञ्जीत कामतः॥३२७ हिरण्यं व्यापृतानीतं भाण्डागारेषु निःक्षिपेत् । पश्येचारांस्ततो दूतान् प्रेरयेन्मन्त्रिसंयुतः ॥३२८ ततः स्वरविहारी स्यान्मन्त्रिभिर्वा समागतः। बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥३२६ सन्ध्यामुपास्य शृणुयाचाराणां गूढभाषितम् । गीतनृत्यैश्च भुञ्जीत पठेत् स्वाध्यायमेव च ॥३३० संविशेत्तूर्यघोषेण प्रतिबुध्येत्तथैव च। शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकत्तय॑तान्तथा ॥३३१ प्रेषयेच्च ततश्चारान् स्वेषु चान्येषु सादरम्। ऋत्विक्पुरोहिताचाय्राशीभिरभिनन्दितः ॥३३२ दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गां काञ्चनं महीम् । नैवेशिकानि च तथा श्रोत्रियाणां गृहाणि च ॥३३३ ब्राह्मणेषु क्षमी स्निग्धेष्वजिम्भः क्रोधनोऽरिषु । स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥३३४