________________
ऽध्यायः] आचाराध्यायःप्रहशान्तिवर्णनम् । १२६३
अर्कः पलाशखदिरावपामार्गोऽथ पिप्पलः। उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥३०२ एकैकस्य त्वष्टशतमष्टाविंशतिरेव वा। होतव्या मधुसर्पिा दध्ना क्षीरेण वा युता ॥३०३ गुलौदनं पायसञ्च हविष्यं क्षीरषाष्टिकम् । दध्योदनं हवि( पूपान् श्चूणं मांसं चित्रानमेव च ॥३०४ दद्याद् ग्रहक्रमादेतद् द्विजेभ्यो भोजनं बुधः । . शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥३०५ धेनुः शङ्ख स्तथानडान हेम वासो हयस्तथा । कृष्णा गौरायसं छाग एता वै दक्षिणाः क्रमात् ॥३०६ यश्च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् । ब्रह्मणैषां वरो दत्तः पूजिता पूजयिष्यथ ॥३०७ ग्रहाधीना नरेन्द्राणा मुच्छ्रयाः पतनानि च । भावाभावौ च जगतस्तस्मात् पूज्यतमाः स्मृताः ॥३०८
अथ राजधर्मप्रकरणवर्णनम् । महोत्साहः स्थूललक्ष्यः कृतज्ञो वृद्धसेवकः। विनीतः सत्वसम्पन्नः कुलीनः सत्यवाक् शुचिः ॥३०६
अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा। धार्मिको(दृढ़भक्तिश्च)ऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥३१० स्वरन्यूगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च । विनीतस्त्वथ वार्तायां अय्याञ्चैव नराधिपः ॥३११ स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान शुचीन् । तेः सा चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥३१२