________________
१२६२ याज्ञवल्क्यस्मृतिः। - [प्रथमो
रूपं देहि यशो देहि भाग्यं भगवति ! देहि मे। पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे ॥२६१ ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः। ब्राह्मणान् भोजयेद्दद्याद्वस्त्रयुग्मं गुरोरपि ॥२६२ एवं विनायकं पूज्यं ग्रहांश्चैवं विधानतः। कर्मणां फलमाप्नोति श्रियञ्चाप्नोत्यनुत्तमाम् ॥२६३ आदित्यस्य सदा पूजां तिलकस्वामिनस्तथा । महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात् ।।२६४
अथ ग्रहशान्तिप्रकरणम्। श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । वृष्ट्यायुः पुष्टिकामो वा तथैवाभिचरनरीन् २६५ सूर्यः सोमो महीपुत्रः सोमपुत्रो वृहस्पतिः। शुक्रः शनैश्वरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥२६६ ताम्रिकात् स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ । रजतादयसः सीसात् कांस्यात् कार्यग्रहाः क्रमात् ॥२६७ स्वैर्वर्णैर्वा पटे लेख्या गन्धमण्डलकेषु वा । यथावणं प्रदेयानि वासांसि कुसुमानि च ॥२६८ गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः । कर्तव्या मन्त्र(तन्त्र)वन्तश्च चरवः प्रतिदैवतम् ।।२९६ आकृष्णेन इमं देवा अग्निमूर्धा दिवः ककुत् । उद्बुध्यस्वेति च भृचो यथासंख्यं प्रकृर्तिताः ॥३०० वृहस्पते अतिअदर्य्यस्तथैवान्नात् परिश्रुतः। शन्नो देवीस्तथा काण्डात् केतुं कृण्वन्निमाः क्रमात् ॥३०१