________________
ऽध्यायः ] आचाराध्यायःविनायकादिकल्पप्रकरणवर्णनम्। १२६१
या आहृता एकवणैश्चतुर्भिः कलशैह्र दात् । चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं तथा ॥२८० सहस्राक्षं शतं धारमृषिभिः पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥२८१ भगं ते वरुणो राजा भगं सूर्यो वृहस्पतिः। भगमन्त्रश्च वायुश्च भगं सप्तर्षयो ददुः ।।२८२ यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि । ललाटे कर्णयोरक्ष्णोरापस्तद् घन्तु ते सदा ॥२८३ ।। स्नातस्य सार्षपं तैलं स्रवेणोदुम्बरेण च । जुहुयान्मूर्द्ध नि कुशान् सव्येन परिगृह्य च ।।२८४ मितश्च संमितश्चैव तथा सालकटङ्कटः । कूष्माण्डो राजपुत्रश्च जपेत् स्वाहासमन्वितैः २८५ . . नामभिर्बालमन्त्रैश्च नमस्कार समन्वितैः । दद्याश्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ।।२८६ कृताकृतांस्तण्डुलांश्च पललौदनमेव च। मत्स्यान् पक्कांस्तथैवामान् मासमेतावदेव तु ॥२८७ पुष्पं चित्रं सुगन्धश्च सुराश्च त्रिविधामपि । मूलकं पूरिकापूपस्तिथै(वोड रक)वैरण्डिकाः सजः ॥२८८ दध्यन्न पायसञ्चैव गुडपिष्टं समोदकम् । एतान् सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ।।२८९ विनायकस्य जननीमुपविष्ठेत्ततोऽम्बिकाम् । दूर्वासर्षप(कल्केन)पुष्पाणां दत्त्वाध्य पूर्णमञ्जलिम् ॥२६०