________________
ऽध्यायः] आचाराध्यायः स्नातकधर्मप्रकरणवर्णनम् । १२४६
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे । भुक्तार्द्रपाणिरम्भोऽन्तरर्द्धरात्रेऽतिमारुते ॥१४६ पांशुवर्षे दिशा दाहे सन्ध्यानीहारभीतिषु । धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥१५० खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे।। सप्तत्रिंशदनध्यायानेतां स्तात्कालिकान् विदुः ॥१५१ देवत्विकस्नातकाचार्य्यराज्ञां छायाँ परस्त्रियाः । नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥१५२ विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन । आमृत्योः श्रियमाकांक्षेन्न कश्चिन्ममणि स्पृशेत् ॥१५३ दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् । श्रुतिस्मृत्युदितं सम्यक् नित्यमाचारमाचरेत् १५४ गोब्राह्मणानलान्नानि नोच्छिष्टानि पदास्पृरोत्। न निन्दा ताड़ने कुर्यात्सुतं शिष्यश्च ताड़येत् ॥१५५ कर्मणा मनसा वाचा यत्नाद्धम्म समाचरेत् । अस्वयं लोकविद्विष्टं धर्ममप्याचरेन तु ॥१५६ मातृपित्रतिथिभ्रातृज्ञातिसम्बन्धिमातुलैः। वृद्धबालातुराचार्य्यवैद्यसंश्रितबान्धवैः ॥१५७ मृत्विक्पुरोहितापत्य भासंदास सनाभिभिः । विवादं वर्जयित्वा तु सा लोकान् जयेद् गृही ॥१५८ पञ्चपिण्डाननुद्धृत्य न स्नायात् परवारिषु । स्नायानदी देवखातगर्त प्रस्रवणेषु च ॥१५६