SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १२५० याज्ञवल्क्यस्मृतिः। - [प्रथमोपरशय्यासनोद्यानगृहयानानि वर्जयेत् । अदत्तान्यमिहीनस्य नान्नमद्यादनापदि ॥१६० . कदर्य्यवद्धचौराणां क्लीवरङ्गवतारिणाम् । वैणाभिशस्तबार्बुषिगणिकागणदीक्षिणाम् ॥१६१ चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् । रोगपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ।।१६२ अवीरस्त्रीस्वर्णकारस्त्रीजितनामयाजिनाम् । शस्त्रविक्रयिकारतुन्नवायश्वजीविनाम् ॥१६३ नृशंसराजरजककृतघ्नवधजीविनाम् ।। चैलधावसु(धा)राजीविसहोपपतिवेश्मनाम् ॥१६४ पिशुनानृतिनोश्चैव तथा चाक्रिकवन्दिनाम् । एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥१६५ अथ भक्ष्याभक्ष्यप्रकरणवर्णनम् । अनचितम् वृथामांसं केशकीटसमन्वितम् । शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥१६६ उदक्यारपृटसंघुष्टं पर्यायानञ्च वर्जयेत् । गोवातं शकुनोच्छिदं पद स्पृष्टश्च कामतः ।।१६७ शूद्रेषु दासगोपालकुलमित्रार्द्ध सीरिणः । भोज्यान्नानापितश्चैव यश्चात्मानं निवेदयेत् ॥१६८ अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । अस्नेहा अपि गोधूमयवगोरस विक्रियाः॥१६६ सन्धिन्यनिईशाऽवत्सगोः पयः परिवर्जयेत् । औष्ट्रमैकश६ स्त्रैणमारण्यकमथाविकम् ॥१७०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy